संस्कृत शब्दरूप - आगत (Samskrit Shabdroop - आगत)
आगत
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आगतः | आगतौ | आगताः |
द्वितीया (to) | आगतम् | आगतौ | आगतान् |
तृतीया (by/with/through) | आगतेन | आगताभ्याम् | आगतैः |
चतुर्थी (to/for) | आगताय | आगताभ्याम् | आगतेभ्यः |
पञ्चमी (from) | आगतात् / आगताद् | आगताभ्याम् | आगतेभ्यः |
षष्ठी (of/'s) | आगतस्य | आगतयोः | आगतानाम् |
सप्तमी (in/on/at/among) | आगते | आगतयोः | आगतेषु |
सम्बोधनम् (O!) | हे आगत ! | हे आगतौ ! | हे आगताः ! |