#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आगत (Samskrit Shabdroop - आगत)

आगत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आगतः

आगतौ

आगताः

द्वितीया

आगतम्

आगतौ

आगतान्

तृतीया

आगतेन

आगताभ्याम्

आगतैः

चतुर्थी

आगताय

आगताभ्याम्

आगतेभ्यः

पञ्चमी

आगतात् / आगताद्

आगताभ्याम्

आगतेभ्यः

षष्ठी

आगतस्य

आगतयोः

आगतानाम्

सप्तमी

आगते

आगतयोः

आगतेषु

सम्बोधनम्

हे आगत !

हे आगतौ !

हे आगताः !