Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आगत (Samskrit Shabdroop - आगत)

आगत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआगतःआगतौआगताः
द्वितीया (to)आगतम्आगतौआगतान्
तृतीया (by/with/through)आगतेनआगताभ्याम्आगतैः
चतुर्थी (to/for)आगतायआगताभ्याम्आगतेभ्यः
पञ्चमी (from)आगतात् / आगताद्आगताभ्याम्आगतेभ्यः
षष्ठी (of/'s)आगतस्यआगतयोःआगतानाम्
सप्तमी (in/on/at/among)आगतेआगतयोःआगतेषु
सम्बोधनम् (O!)हे आगत !हे आगतौ !हे आगताः !