पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आगन्तुक (Samskrit Shabdroop - आगन्तुक)

आगन्तुक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआगन्तुकःआगन्तुकौआगन्तुकाः
द्वितीयाआगन्तुकम्आगन्तुकौआगन्तुकान्
तृतीयाआगन्तुकेनआगन्तुकाभ्याम्आगन्तुकैः
चतुर्थीआगन्तुकायआगन्तुकाभ्याम्आगन्तुकेभ्यः
पञ्चमीआगन्तुकात् / आगन्तुकाद्आगन्तुकाभ्याम्आगन्तुकेभ्यः
षष्ठीआगन्तुकस्यआगन्तुकयोःआगन्तुकानाम्
सप्तमीआगन्तुकेआगन्तुकयोःआगन्तुकेषु
सम्बोधनम्हे आगन्तुक !हे आगन्तुकौ !हे आगन्तुकाः !