#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आगन्तुक (Samskrit Shabdroop - आगन्तुक)

आगन्तुक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आगन्तुकः

आगन्तुकौ

आगन्तुकाः

द्वितीया

आगन्तुकम्

आगन्तुकौ

आगन्तुकान्

तृतीया

आगन्तुकेन

आगन्तुकाभ्याम्

आगन्तुकैः

चतुर्थी

आगन्तुकाय

आगन्तुकाभ्याम्

आगन्तुकेभ्यः

पञ्चमी

आगन्तुकात् / आगन्तुकाद्

आगन्तुकाभ्याम्

आगन्तुकेभ्यः

षष्ठी

आगन्तुकस्य

आगन्तुकयोः

आगन्तुकानाम्

सप्तमी

आगन्तुके

आगन्तुकयोः

आगन्तुकेषु

सम्बोधनम्

हे आगन्तुक !

हे आगन्तुकौ !

हे आगन्तुकाः !