Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आगन्तुक (Samskrit Shabdroop - आगन्तुक)

आगन्तुक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआगन्तुकःआगन्तुकौआगन्तुकाः
द्वितीया (to)आगन्तुकम्आगन्तुकौआगन्तुकान्
तृतीया (by/with/through)आगन्तुकेनआगन्तुकाभ्याम्आगन्तुकैः
चतुर्थी (to/for)आगन्तुकायआगन्तुकाभ्याम्आगन्तुकेभ्यः
पञ्चमी (from)आगन्तुकात् / आगन्तुकाद्आगन्तुकाभ्याम्आगन्तुकेभ्यः
षष्ठी (of/'s)आगन्तुकस्यआगन्तुकयोःआगन्तुकानाम्
सप्तमी (in/on/at/among)आगन्तुकेआगन्तुकयोःआगन्तुकेषु
सम्बोधनम् (O!)हे आगन्तुक !हे आगन्तुकौ !हे आगन्तुकाः !