#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आदित्य (Samskrit Shabdroop - आदित्य)

आदित्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आदित्यः

आदित्यौ

आदित्याः

द्वितीया

आदित्यम्

आदित्यौ

आदित्यान्

तृतीया

आदित्येन

आदित्याभ्याम्

आदित्यैः

चतुर्थी

आदित्याय

आदित्याभ्याम्

आदित्येभ्यः

पञ्चमी

आदित्यात् / आदित्याद्

आदित्याभ्याम्

आदित्येभ्यः

षष्ठी

आदित्यस्य

आदित्ययोः

आदित्यानाम्

सप्तमी

आदित्ये

आदित्ययोः

आदित्येषु

सम्बोधनम्

हे आदित्य !

हे आदित्यौ !

हे आदित्याः !