संस्कृत शब्द​ युधिष्ठिरस्य का अर्थ (Meaning of Samskrit word yudhiShThirasya)

युधिष्ठिरस्य

वर्णविच्छेदः – य् + उ + ध् + इ + ष् + ठ् + इ + र् + अ + स् + य् + अ
  • युधिष्ठिरस्य अनुजः भीमः अस्ति।
  • युधिष्ठिरस्य वचनं श्रुत्वा द्रौपदी भीता अभवत्।

हिन्दी में अर्थ​

युधिष्ठिर का/के/की

Meaning in English

Yudhisthira's