संस्कृत शब्द​ गच्छन् का अर्थ (Meaning of Samskrit word gachChan)

गच्छन्

वर्णविच्छेदः – ग् + अ + च् + छ् + अ + न्
  • संसारमोहं परित्यज्य वनाय गच्छन् अस्मि।
  • तस्मिन् दिने विरामः आसीत्। अतः अहं क्रीडितुं सुहृदां दर्शनाय स्वगृहतः गच्छन् आसम्।

हिन्दी में अर्थ​

जा रहा

Meaning in English

going