संस्कृत शब्द​ यदि का अर्थ (Meaning of Samskrit word yadi)

यदि

वर्णविच्छेदः – य् + अ + द् + इ
अव्ययम्
  • यदि बुभुक्षा अस्ति तर्हि भवान् खादतु।
  • कदाचित् श्वा सुप्तः यदि भवेत् तर्हि चपेटां दत्त्वा झटिति वृक्षम् आरोहति।
  • यदि भवान् योगासनं करोति तर्हि शरीरं दृढं भवति।

हिन्दी में अर्थ​

यदि

Meaning in English

if