संस्कृत शब्द​ यदा का अर्थ (Meaning of Samskrit word yadA)

यदा

वर्णविच्छेदः – य् + अ + द् + आ
अव्ययम्
  • यदा वृष्टिः भवति तदा भगवतः आशिषः इव जलबिन्दवः भुवि निपतन्ति।
  • यदा अतिवृष्टिः भवति तदा महती विपद् सञ्जायते।

हिन्दी में अर्थ​

जब

Meaning in English

when