संस्कृत शब्द​ भगवतः का अर्थ (Meaning of Samskrit word bhagavataH)

भगवतः

वर्णविच्छेदः – भ् + अ + ग् + अ + व् + अ + त् + अः
  • यदा वृष्टिः भवति तदा भगवतः आशिषः इव जलबिन्दवः भुवि निपतन्ति।

हिन्दी में अर्थ​

भगवान के

Meaning in English

of the Lord