संस्कृत शब्द​ वित्तकोषे का अर्थ (Meaning of Samskrit word vittakoShe)

वित्तकोषे

वर्णविच्छेदः – व् + इ + त् + त् + अ + क् + ओ + ष् + ए
  • अद्य अत्र कथम् आगमनम्? - अत्र वित्तकोषे किञ्चित् कार्यम् आसीत्।

हिन्दी में अर्थ​

बैंक में

Meaning in English

in the bank