संस्कृत शब्द​ कार्यम् का अर्थ (Meaning of Samskrit word kAryam)

कार्यम्

वर्णविच्छेदः – क् + आ + र् + य् + अ + म्
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — द्वितीया
  • किं त्वं क्रीडनम् इच्छसि? - अहं न इच्छामि, कार्यम् अस्ति।
  • अद्य अत्र कथम् आगमनम्? - अत्र वित्तकोषे किञ्चित् कार्यम् आसीत्।

हिन्दी में अर्थ​

कार्य

Meaning in English

work