संस्कृत शब्द​ विरामः का अर्थ (Meaning of Samskrit word virAmaH)

विरामः

वर्णविच्छेदः – व् + इ + र् + आ + म् + अः
  • तस्मिन् दिने विरामः आसीत्। अतः अहं क्रीडितुं सुहृदां दर्शनाय स्वगृहतः गच्छन् आसम्।

हिन्दी में अर्थ​

विराम

Meaning in English

break