संस्कृत शब्द​ वत्से का अर्थ (Meaning of Samskrit word vatse)

वत्से

वर्णविच्छेदः – व् + अ + त् + स् + ए
एकवचनम् स्त्रीलिङ्गम् सम्बोधनम्
मूलशब्दः — वत्सा
  • "वत्से, दुग्धम् अवश्यं पिब​" इति पितामहः स्मारितवान्।

हिन्दी में अर्थ​

मेरा प्यारा बच्चा

Meaning in English

my dear child