संस्कृत शब्द​ वर्षाकालः का अर्थ (Meaning of Samskrit word varShAkAlaH)

वर्षाकालः

वर्णविच्छेदः – व् + अ + र् + ष् + आ + क् + आ + ल् + अः
  • ग्रीष्मकालस्य अनन्तरं वर्षाकालः आगच्छति।

हिन्दी में अर्थ​

वर्षाऋतु, वर्षा काल

Meaning in English

rainy season