संस्कृत शब्द वैद्यं का अर्थ (Meaning of Samskrit word vaidyaM)
वैद्यं 🔊
वर्णविच्छेदः – व् + ऐ + द् + य् + अं
- यदि ज्वरः अस्ति तर्हि वैद्यं पश्यतु।
- सः वैद्यं दृष्ट्वा आगच्छति।
- वैद्यं दृष्ट्वा औषधं स्वीकरोतु।
हिन्दी में अर्थ
वैद्य को
Meaning in English
doctor

