notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ देशरक्षणाय का अर्थ (Meaning of Samskrit word desharakShaNAya)

देशरक्षणाय 🔊

वर्णविच्छेदः – द् + ए + श् + अ + र् + अ + क् + ष् + अ + ण् + आ + य् + अ
एकवचनम् विभक्तिः — चतुर्थी मूलशब्दः — देशरक्षण
  • सैनिकाः किमर्थं युद्धं कुर्वन्ति?सैनिकाः देशरक्षणाय युद्धं कुर्वन्ति।
  • सैनिकाः देशरक्षणाय आवश्यकाः।
  • विद्यार्थिनः देशरक्षणाय शिक्षां प्राप्नुवन्ति।

हिन्दी में अर्थ​

देश की रक्षा के लिए

Meaning in English

for the protection of the country

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)