संस्कृत शब्द​ वहति का अर्थ (Meaning of Samskrit word vahati)

वहति

वर्णविच्छेदः – व् + अ + ह् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • वने एका नदी वहति।
  • वायुः शनैः-शनैः वहति।
  • किं वायुः तीव्रं वहति? — आम्।

हिन्दी में अर्थ​

बहती है

Meaning in English

flows, blows