संस्कृत शब्द​ वद का अर्थ (Meaning of Samskrit word vada)

वद

वर्णविच्छेदः – व् + अ + द् + अ
एकवचनम् पुरुषः — मध्यमः क्रियापदम्
  • मृषा मा वद​।
  • त्वं मा वद​​।
  • असत्यं मा वद।
  • त्वं यथावत् सत्यमेव वद।

हिन्दी में अर्थ​

बोलो

Meaning in English

speak (imperative)