संस्कृत शब्द​ वचनं का अर्थ (Meaning of Samskrit word vachanaM)

वचनं

वर्णविच्छेदः – व् + अ + च् + अ + न् + अं
  • रुद्रस्य वचनं श्रुत्वा सर्वे ऋषयः दिग्भ्रान्ताः अभवन्।
  • युधिष्ठिरस्य वचनं श्रुत्वा द्रौपदी भीता अभवत्।
  • अहं तव वचनं करिष्यामि।

हिन्दी में अर्थ​

बात

Meaning in English

words