#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ श्रुत्वा का अर्थ (Meaning of Samskrit word shrutvA)

श्रुत्वा

वर्णविच्छेदः – श् + र् + उ + त् + व् + आ
अव्ययम्
  • रुद्रस्य वचनं श्रुत्वा सर्वे ऋषयः दिग्भ्रान्ताः अभवन्।
  • शब्दं श्रुत्वा नर्तकी द्वारमागच्छत्।
  • सुवर्चला तत् श्रुत्वा कुपिता अभवत्।
  • भरद्वाजः तत् श्रुत्वा सन्तुष्टः अभवत्।
  • युधिष्ठिरस्य वचनं श्रुत्वा द्रौपदी भीता अभवत्।

हिन्दी में अर्थ​

सुनकर

Meaning in English

having heard

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)