संस्कृत शब्द​ श्रुत्वा का अर्थ (Meaning of Samskrit word shrutvA)

श्रुत्वा

वर्णविच्छेदः – श् + र् + उ + त् + व् + आ
अव्ययम्
  • रुद्रस्य वचनं श्रुत्वा सर्वे ऋषयः दिग्भ्रान्ताः अभवन्।
  • शब्दं श्रुत्वा नर्तकी द्वारमागच्छत्।
  • सुवर्चला तत् श्रुत्वा कुपिता अभवत्।
  • भरद्वाजः तत् श्रुत्वा सन्तुष्टः अभवत्।
  • युधिष्ठिरस्य वचनं श्रुत्वा द्रौपदी भीता अभवत्।

हिन्दी में अर्थ​

सुनकर

Meaning in English

having heard