संस्कृत शब्द​ वृक्षस्य का अर्थ (Meaning of Samskrit word vRRikShasya)

वृक्षस्य

वर्णविच्छेदः – व् + ऋ + क् + ष् + अ + स् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी
  • वृक्षस्य अधः चत्वारः मयूराः नृत्यन्ति।
  • वृक्षस्य अधः एकः वानरः कूर्दति।
  • सः कस्यचित् वृक्षस्य अधः उपाविशत्।

हिन्दी में अर्थ​

वृक्ष के

Meaning in English

of a tree