संस्कृत शब्द​ अधः का अर्थ (Meaning of Samskrit word adhaH)

अधः

वर्णविच्छेदः – अ + ध् + अः
अव्ययम्
  • वृक्षस्य अधः चत्वारः मयूराः नृत्यन्ति।
  • वृक्षस्य अधः एकः वानरः कूर्दति।
  • सः कस्यचित् वृक्षस्य अधः उपाविशत्।
  • सः वृक्षात् पक्षिणां नीडानि अधः पातयति।

हिन्दी में अर्थ​

नीचे

Meaning in English

under, down