#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ अधः का अर्थ (Meaning of Samskrit word adhaH)

अधः

वर्णविच्छेदः – अ + ध् + अः
अव्ययम्
  • वृक्षस्य अधः चत्वारः मयूराः नृत्यन्ति।
  • वृक्षस्य अधः एकः वानरः कूर्दति।
  • सः कस्यचित् वृक्षस्य अधः उपाविशत्।
  • सः वृक्षात् पक्षिणां नीडानि अधः पातयति।

हिन्दी में अर्थ​

नीचे

Meaning in English

under, down

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)