संस्कृत शब्द​ वृष्टिः का अर्थ (Meaning of Samskrit word vRRiShTiH)

वृष्टिः

वर्णविच्छेदः – व् + ऋ + ष् + ट् + इः
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — प्रथमा
मूलशब्दः — वृष्टि
  • मेघः अस्ति। वृष्टिः भविष्यति।
  • यदा वृष्टिः भवति तदा भगवतः आशिषः इव जलबिन्दवः भुवि निपतन्ति।

हिन्दी में अर्थ​

वर्षा

Meaning in English

rain