संस्कृत शब्द​ उत्तिष्ठामि का अर्थ (Meaning of Samskrit word uttiShThAmi)

उत्तिष्ठामि

वर्णविच्छेदः – उ + त् + त् + इ + ष् + ठ् + आ + म् + इ
एकवचनम् पुरुषः — उत्तमः क्रियापदम्
  • अहं प्रातः उत्तिष्ठामि।
  • अहं प्रातः शीघ्रम् उत्तिष्ठामि, दन्तधावनं करोमि, उद्याने धावामि, योगासनानि करोमि च​।

हिन्दी में अर्थ​

उठता / उठती हूँ

Meaning in English

(I) get up