#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ प्रातः का अर्थ (Meaning of Samskrit word prAtaH)

प्रातः

वर्णविच्छेदः – प् + र् + आ + त् + अः
  • अहं प्रातः उत्तिष्ठामि।
  • अहं प्रातः शीघ्रम् उत्तिष्ठामि, दन्तधावनं करोमि, उद्याने धावामि, योगासनानि करोमि च​।
  • प्रातः उत्थानस्य पश्चात् भवान् किं करोति? — प्रातः उत्थानस्य पश्चात् अहं ध्यानं करोमि।
  • अस्मिन् दिने सर्वे प्रातः शीघ्रम् उत्तिष्ठन्ति।

हिन्दी में अर्थ​

प्रातः, प्रभात

Meaning in English

early morning

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)