संस्कृत शब्द​ प्रातः का अर्थ (Meaning of Samskrit word prAtaH)

प्रातः

वर्णविच्छेदः – प् + र् + आ + त् + अः
  • अहं प्रातः उत्तिष्ठामि।
  • अहं प्रातः शीघ्रम् उत्तिष्ठामि, दन्तधावनं करोमि, उद्याने धावामि, योगासनानि करोमि च​।
  • प्रातः उत्थानस्य पश्चात् भवान् किं करोति? — प्रातः उत्थानस्य पश्चात् अहं ध्यानं करोमि।
  • अस्मिन् दिने सर्वे प्रातः शीघ्रम् उत्तिष्ठन्ति।

हिन्दी में अर्थ​

प्रातः, प्रभात

Meaning in English

early morning