संस्कृत शब्द​ उपस्थितान् का अर्थ (Meaning of Samskrit word upasthitAn )

उपस्थितान्

वर्णविच्छेदः – उ + प् + अ + स् + थ् + इ + त् + आ + न्
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया
  • अर्जुनः कृष्णं रथं सेनयोः मध्ये स्थापयितुं किमर्थम् उक्तवान्? — युद्धार्थम् उपस्थितान् सर्वान् द्रष्टुम्।

हिन्दी में अर्थ​

उपस्थित

Meaning in English

present