संस्कृत शब्द​ युद्धार्थम् का अर्थ (Meaning of Samskrit word yuddhArtham)

युद्धार्थम्

वर्णविच्छेदः – य् + उ + द् + ध् + आ + र् + थ् + अ + म्
  • अर्जुनः कृष्णं रथं सेनयोः मध्ये स्थापयितुं किमर्थम् उक्तवान्? — युद्धार्थम् उपस्थितान् सर्वान् द्रष्टुम्।
  • रामः स्वयमेव युद्धार्थम् आगच्छति।

हिन्दी में अर्थ​

युद्ध के लिए

Meaning in English

for the purpose of war