notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ तटं का अर्थ (Meaning of Samskrit word taTaM)

तटं

वर्णविच्छेदः – त् + अ + ट् + अं
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — तट
  • वयं चत्वारः पञ्च वा बालकाः तस्मिन् ट्रॉलीयाने युगपत् तिष्ठामः नद्याः अपरं तटं गच्छामः।
  • सः तटं गत्वा मनोहरं दृश्यं अपश्यत्।

हिन्दी में अर्थ​

किनारे

Meaning in English

bank

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)