notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ सेतवः का अर्थ (Meaning of Samskrit word setavaH)

सेतवः

वर्णविच्छेदः – स् + ए + त् + अ + व् + अः
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा मूलशब्दः — सेतु
  • एते सेतवः वज्रचूर्णेन, इष्टिकाभिः, लोहखण्डैः निर्मिताः सन्ति।
  • एते सेतवः जलं धारयन्ति।
  • नवीनाः सेतवः सुरम्यं स्थले निर्मिताः सन्ति।

हिन्दी में अर्थ​

पुलों

Meaning in English

bridges

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)