#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ तस्य का अर्थ (Meaning of Samskrit word tasya)

तस्य

वर्णविच्छेदः – त् + अ + स् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी
  • तस्य नाम मोहनः।
  • तस्य नाम वैद्यनाथ: अस्ति।
  • तस्य चत्वारः पुत्राः आसन्।
  • सायंकाले तस्य अनेकानि मित्राणि गृहम् आगच्छन्।
  • तस्य परोपकारबुद्धिं दृष्ट्वा सिंहराजः तस्मै पारितोषिकं ददाति।
  • तस्य देवालयः क्वापि न दृश्यते।
  • तस्य सुवर्चला नाम गुणवती कन्यका आसीत्।
  • तस्य परिशुद्धः व्यवहारः नितरां ख्यातः आसीत्।
  • तस्य माता तं शुद्धोच्चारणं पाठयति।

हिन्दी में अर्थ​

उसका/उसकी/उसके

Meaning in English

his

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)