संस्कृत शब्द​ तस्य का अर्थ (Meaning of Samskrit word tasya)

तस्य

वर्णविच्छेदः – त् + अ + स् + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — षष्ठी
  • तस्य नाम मोहनः।
  • तस्य नाम वैद्यनाथ: अस्ति।
  • तस्य चत्वारः पुत्राः आसन्।
  • सायंकाले तस्य अनेकानि मित्राणि गृहम् आगच्छन्।
  • तस्य परोपकारबुद्धिं दृष्ट्वा सिंहराजः तस्मै पारितोषिकं ददाति।
  • तस्य देवालयः क्वापि न दृश्यते।
  • तस्य सुवर्चला नाम गुणवती कन्यका आसीत्।
  • तस्य परिशुद्धः व्यवहारः नितरां ख्यातः आसीत्।
  • तस्य माता तं शुद्धोच्चारणं पाठयति।

हिन्दी में अर्थ​

उसका/उसकी/उसके

Meaning in English

his