#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्द​ तर्हि का अर्थ (Meaning of Samskrit word tarhi)

तर्हि

वर्णविच्छेदः – त् + अ + र् + ह् + इ
अव्ययम्
  • यदि बुभुक्षा अस्ति तर्हि भवान् खादतु।
  • कदाचित् श्वा सुप्तः यदि भवेत् तर्हि चपेटां दत्त्वा झटिति वृक्षम् आरोहति।
  • यदि भवान् योगासनं करोति तर्हि शरीरं दृढं भवति।

हिन्दी में अर्थ​

तो

Meaning in English

then, in that case

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)