संस्कृत शब्द​ तपःशक्त्या का अर्थ (Meaning of Samskrit word tapaHshaktyA)

तपःशक्त्या

वर्णविच्छेदः – त् + अ + प् + अः + श् + अ + क् + त् + य् + आ
  • भगीरथस्य तपःशक्त्या अतिशयपरिश्रमेण च आकाशात् गङ्गा भूलोके अवतीर्णवती।

हिन्दी में अर्थ​

तपस्या की शक्ति से

Meaning in English

with the help of tapsaya (a practical spiritual discipline that involves deep meditation, austerity/moderation, self-discipline, and efforts to reach Self-realization)