संस्कृत शब्द​ भगीरथस्य का अर्थ (Meaning of Samskrit word bhagIrathasya)

भगीरथस्य

वर्णविच्छेदः – भ् + अ + ग् + ई + र् + अ + थ् + अ + स् + य् + अ
  • भगीरथस्य तपःशक्त्या अतिशयपरिश्रमेण च आकाशात् गङ्गा भूलोके अवतीर्णवती।

हिन्दी में अर्थ​

भगीरथ के

Meaning in English

Bhagirath's