संस्कृत शब्द तां का अर्थ (Meaning of Samskrit word tAM)
तां 🔊
वर्णविच्छेदः – त् + आं
- मण्डूकराजः झटिति योगबलेन पुत्रीं तत्र आनाय्य तां राज्ञे दत्तवान्।
- बालाः तां भाषां बहुशीघ्रं शिक्षयन्ति, यस्याः व्याकरणं सः/सा न जानाति।
हिन्दी में अर्थ
उसे
Meaning in English
her

