संस्कृत शब्द​ तं का अर्थ (Meaning of Samskrit word taM)

तं

वर्णविच्छेदः – त् + अं
एकवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया सर्वनाम
  • सः वेगेन तत्समीपं गत्वा तं प्रणम्य अपृच्छत्।
  • शत्रुः तं कण्ठे गृह्णाति।
  • अहं तं चिकित्सालयं नीतवान्।
  • सः मङ्कणकस्य समीपं गत्वा तं पृष्टवान्।
  • तं हत्वा एव अहं प्रतिगमिष्यामि।
  • तस्य माता तं शुद्धोच्चारणं पाठयति।

हिन्दी में अर्थ​

उसे

Meaning in English

him