संस्कृत शब्द​ अपृच्छत् का अर्थ (Meaning of Samskrit word apRRichChat)

अपृच्छत्

वर्णविच्छेदः – अ + प् + ऋ + च् + छ् + अ + त्
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • सः वेगेन तत्समीपं गत्वा तं प्रणम्य अपृच्छत्।

हिन्दी में अर्थ​

पूछा

Meaning in English

asked