संस्कृत शब्द​ सूर्येण का अर्थ (Meaning of Samskrit word sUryeNa)

सूर्येण

वर्णविच्छेदः – स् + ऊ + र् + य् + ए + ण् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — तृतीया
  • सूर्येण विना प्रकाशः न भवति।

हिन्दी में अर्थ​

सूरज (के द्वारा)

Meaning in English

(by) the sun