संस्कृत शब्द​ देवान् का अर्थ (Meaning of Samskrit word devAn)

देवान्

वर्णविच्छेदः – द् + ए + व् + आ + न्
बहुवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया
  • अर्जुनः कृष्णस्य देहे कान् पश्यति? — अर्जुनः कृष्णस्य देहे देवान् पश्यति।
  • अर्जुनः दिव्यं चक्षुः प्राप्य श्रीकृष्णस्य देहे सर्वान् देवान् भूतविशेषसमूहान् ऋषीन् ब्रह्माणम् ईश्वरं च दृष्टवान्।

हिन्दी में अर्थ​

देवताओं को

Meaning in English

the gods