संस्कृत शब्द​ शुनकः का अर्थ (Meaning of Samskrit word shunakaH)

शुनकः

वर्णविच्छेदः – श् + उ + न् + अ + क् + अः
एकवचनम् पुँल्लिङ्गम् विभक्तिः — प्रथमा
  • एषः कः? - एषः शुनकः।
  • शुनकः भषति "भौ"।
  • एकस्मिन् ग्रामे एकः शुनकः आसीत्।

हिन्दी में अर्थ​

कुत्ता

Meaning in English

dog