संस्कृत शब्द श्रोतृभ्यां का अर्थ (Meaning of Samskrit word shrotRRibhyAM)
श्रोतृभ्यां 🔊
वर्णविच्छेदः – श् + र् + ओ + त् + ऋ + भ् + य् + आं
- गायकः श्रोतृभ्यां प्रशंसां प्राप्तवान्।
- प्रासंगिकः श्रोतृभ्यां प्रशंसां प्राप्तवान्।
हिन्दी में अर्थ
श्रोताओं से
Meaning in English
from the audience

