संस्कृत शब्द​ श्रोतृभ्यां का अर्थ (Meaning of Samskrit word shrotRRibhyAM)

श्रोतृभ्यां

वर्णविच्छेदः – श् + र् + ओ + त् + ऋ + भ् + य् + आं
द्विवचनम् विभक्तिः — पञ्चमी
  • गायकः श्रोतृभ्यां प्रशंसां प्राप्तवान्।

हिन्दी में अर्थ​

श्रोताओं से

Meaning in English

from the audience