notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ प्रशंसां का अर्थ (Meaning of Samskrit word prashaMsAM)

प्रशंसां 🔊

वर्णविच्छेदः – प् + र् + अ + श् + अं + स् + आं
एकवचनम् स्त्रीलिङ्गम् विभक्तिः — द्वितीया मूलशब्दः — प्रशंसा
  • गायकः श्रोतृभ्यां प्रशंसां प्राप्तवान्।
  • अध्यापकात् छात्रा प्रशंसां प्राप्तवती।
  • छात्रेभ्यः अध्यापकः प्रशंसां दत्तवान्।
  • प्रासंगिकः श्रोतृभ्यां प्रशंसां प्राप्तवान्।

हिन्दी में अर्थ​

प्रशंसा

Meaning in English

praise

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)