संस्कृत शब्द​ शौर्येण का अर्थ (Meaning of Samskrit word shauryeNa)

शौर्येण

वर्णविच्छेदः – श् + औ + र् + य् + ए + ण् + अ
एकवचनम् नपुंसकलिङ्गम् विभक्तिः — तृतीया
  • शाल्वः अपि महता शौर्येण युद्धं कृतवान्।
  • ज्येष्ठपुत्रः शौर्येण युद्धं कृतवान्।

हिन्दी में अर्थ​

वीरता से

Meaning in English

with courage, with valor