संस्कृत शब्द​ किञ्चित्कालानन्तरं का अर्थ (Meaning of Samskrit word ki~nchitkAlAnantaraM)

किञ्चित्कालानन्तरं

वर्णविच्छेदः – क् + इ + ञ् + च् + इ + त् + क् + आ + ल् + आ + न् + अ + न् + त् + अ + र् + अं
  • किञ्चित्कालानन्तरं प्रद्युम्नेन संज्ञा प्राप्ता।

हिन्दी में अर्थ​

कुछ समय पश्चात, कुछ देर बाद

Meaning in English

after a while