संस्कृत शब्द​ शरीरं का अर्थ (Meaning of Samskrit word sharIraM)

शरीरं

वर्णविच्छेदः – श् + अ + र् + ई + र् + अं
  • तस्य शरीरं श्यामवर्णम् आसीत्।
  • यदि भवान् योगासनं करोति तर्हि शरीरं दृढं भवति।
  • मम अर्धं शरीरं सुवर्णमयम् अस्ति।

हिन्दी में अर्थ​

शरीर

Meaning in English

body