संस्कृत शब्द​ अर्चति का अर्थ (Meaning of Samskrit word archati)

अर्चति

वर्णविच्छेदः – अ + र् + च् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • एकलव्यः गुरोः मूर्तिम् अर्चति।

हिन्दी में अर्थ​

पूजा करता है

Meaning in English

worships