संस्कृत शब्द​ शृणोति का अर्थ (Meaning of Samskrit word shRRiNoti)

शृणोति

वर्णविच्छेदः – श् + ऋ + ण् + ओ + त् + इ
एकवचनम् पुरुषः — प्रथमः क्रियापदम्
  • पुत्रः वदति, पिता शृणोति।
  • मूषकः सिंहस्य आक्रोशं शृणोति।
  • अर्जुनः गीतोपदेशं शृणोति।

हिन्दी में अर्थ​

सुनता/सुनती है

Meaning in English

hears