notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ सेतौ का अर्थ (Meaning of Samskrit word setau)

सेतौ

वर्णविच्छेदः – स् + ए + त् + औ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — सप्तमी मूलशब्दः — सेतु
  • पश्यतु सेतौ आरोहणाय अवरोहणाय सोपानानि अपि सन्ति।
  • सेतौ जलं प्रविष्टं गङ्गायाः किनारे अस्ति।
  • सेतौ पार्वतेषु गत्याः सुगमाः सन्ति।

हिन्दी में अर्थ​

पुल पर

Meaning in English

on bridge

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)