notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ आरोहणाय का अर्थ (Meaning of Samskrit word ArohaNAya)

आरोहणाय

वर्णविच्छेदः – आ + र् + ओ + ह् + अ + ण् + आ + य् + अ
एकवचनम् पुँल्लिङ्गम् विभक्तिः — चतुर्थी मूलशब्दः — आरोहण
  • पश्यतु सेतौ आरोहणाय अवरोहणाय सोपानानि अपि सन्ति।
  • वृक्षस्य शाखाः आरोहणाय उपयुक्ताः सन्ति।
  • बालकः आरोहणाय उत्सुकः अस्ति।

हिन्दी में अर्थ​

चढ़ाई के लिए

Meaning in English

for climbing

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)