notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ सेनयोः का अर्थ (Meaning of Samskrit word senayoH)

सेनयोः

वर्णविच्छेदः – स् + ए + न् + अ + य् + ओः
द्विवचनम् स्त्रीलिङ्गम् विभक्तिः — षष्ठी
  • श्रीकृष्णः उभयोः सेनयोः मध्ये रथं स्थापयति।
  • अर्जुनः कृष्णं रथं सेनयोः मध्ये स्थापयितुं किमर्थम् उक्तवान्?युद्धार्थम् उपस्थितान् सर्वान् द्रष्टुम्।

हिन्दी में अर्थ​

दो सेनाओं

Meaning in English

two armies

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)