संस्कृत शब्द​ सेनयोः का अर्थ (Meaning of Samskrit word senayoH)

सेनयोः

वर्णविच्छेदः – स् + ए + न् + अ + य् + ओः
द्विवचनम् स्त्रीलिङ्गम् विभक्तिः — षष्ठी
  • श्रीकृष्णः उभयोः सेनयोः मध्ये रथं स्थापयति।
  • अर्जुनः कृष्णं रथं सेनयोः मध्ये स्थापयितुं किमर्थम् उक्तवान्? — युद्धार्थम् उपस्थितान् सर्वान् द्रष्टुम्।

हिन्दी में अर्थ​

दो सेनाओं

Meaning in English

two armies