संस्कृत शब्द​ रथं का अर्थ (Meaning of Samskrit word rathaM)

रथं

वर्णविच्छेदः – र् + अ + थ् + अं
एकवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया
  • श्रीकृष्णः उभयोः सेनयोः मध्ये रथं स्थापयति।
  • अर्जुनः कृष्णं रथं सेनयोः मध्ये स्थापयितुं किमर्थम् उक्तवान्? — युद्धार्थम् उपस्थितान् सर्वान् द्रष्टुम्।

हिन्दी में अर्थ​

रथ

Meaning in English

chariot