notification icon 0
Notifications
share icon Share
संस्कृत शब्द​ रथं का अर्थ (Meaning of Samskrit word rathaM)

रथं 🔊

वर्णविच्छेदः – र् + अ + थ् + अं
एकवचनम् पुँल्लिङ्गम् विभक्तिः — द्वितीया
  • श्रीकृष्णः उभयोः सेनयोः मध्ये रथं स्थापयति।
  • अर्जुनः कृष्णं रथं सेनयोः मध्ये स्थापयितुं किमर्थम् उक्तवान्?युद्धार्थम् उपस्थितान् सर्वान् द्रष्टुम्।

हिन्दी में अर्थ​

रथ

Meaning in English

chariot

अपनी राय दें (Your comment)

आपकी राय देने के लिए आपको लॉगिन करना होगा। कृपया लॉगिन करें या रजिस्टर करें। (You must be logged in to comment. Please login or register.)