संस्कृत शब्द​ सीव्यति का अर्थ (Meaning of Samskrit word sIvyati)

सीव्यति

वर्णविच्छेदः – स् + ई + व् + य् + अ + त् + इ
एकवचनम् पुरुषः — प्रथमः परस्मैपदम् क्रियापदम् लट्लकारः धातुः — सिव्
  • न, सः वस्त्रं सीव्यति।

हिन्दी में अर्थ​

सिलता है

Meaning in English

sews